B 24-14 Mañjuśrīsādhana
Manuscript culture infobox
Filmed in: B 24/14
Title: Mañjuśrīsādhana
Dimensions: 31 x 4.5 cm x 6 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1363
Remarks:
Reel No. B 24/14
Inventory No. 34879
Title Mañjuśrīsādhana
Remarks
Author
Subject Bauddha
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete but damaged
Size 31.0 x 4.5 cm
Binding Hole(s) 1, in the center-left
Folios 7
Lines per Folio 6
Foliation letters in the middle of the right-hand margin and figures in the middle of the left-hand margin on the verso
Scribe Bhikṣudharmarakṣita
Date of Copying ?
Place of Copying Mahāvihāra
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1363
Manuscript Features
Excerpts
«Beginning»
❖ namo sarvvajñāya ||
viśvakarmma(!) namaḥ ||
jagatā(!) śṛṣṭikartāraṃ sthitisaṃhāra(kāra)kārakaṃ |
varadābhayapītāṃgī pustakākṣacaturbhujā ||
gṛhādisarvvavastūṇi(!) lakṣaṇāni pravakṣate(!) |
śubhāśubhavidhijñayā lokānāṃ hitakāmyayā ||
yathā śobhā (tathārthatvākṛtvā sācai<<va>⌠va⌡t talakṣaṇaṃ)
śilpikena <<tathā>> tathā kṛtvā gṛhādisarvvavastukaṃ ||
lakṣaṇacchobhite lakṣmir yato lakṣmīs tato jayaḥ |
tasmāt sarvvaprayatnena sapadā gṛhalakṣaṇam ||
trasarenu(!) samākhyātā (!) tatpadmaṃ raja ucyate |
trasarenuś(!) ca yo hṛṣṭau bālāgraha so (vidhāyaka) || (fol. 1v1–3)
«End»
yavekam(!) vā yavatrayam vānūnaṃ kārayed api |
avirodhena kartavyam sarvvam eva yathecchayā ||
je(!)ṣṭhāṅgulī aṣṭa yavā(!) praśastā(!) |
madhyāṅgulī sapta yavā(!) praśastā(!) |
kanīyaśī ṣaṣṭa yavā praśastā
yavāṅgulī prātarabhedataḥ syāt || śubhavarī kleśakarī śrīkarī māraṇī dhanakarī hāriṇī śubhagā dveṣanī(!) || yavasaḥ || iti aṣṭayoginyaḥ || tritayaikapañcasaptakayavahīnā sarvvamānatā śrestā(!) ||
je(!)ṣṭāṅgulībhir javaradvijānām
madhyāṅgulī bhūpatividujanānām |
kanīyaśī śudrajanāl(…….) śubhasaṃpadārthaḥ || (fol. 6v6–7r2)
«Colophon»
iti mañjuśrīsādhane pratimālakṣaṇa(!) samāptaḥ(!) || ❁ || iti saṃpūrṇaḥ(!) || śrīmatnepālasaṃvatsare | nepālābdagate lok………ekādaśyo(!) kuje dine || likhitaṃ śrīṣa || ❁ || ‥‥kṣarīmahāvihāre ṇivāsita(!) bhikṣuśrīdhrmmarakṣitena ……śubham astusarvvakālam || (fol.7r3–4)
Microfilm Details
Reel No. B 24/14
Date of Filming 23-09-1970
Exposures 11
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK/DS
Date 29-11-2013
Bibliography