B 24-14 Mañjuśrīsādhana

Manuscript culture infobox

Filmed in: B 24/14
Title: Mañjuśrīsādhana
Dimensions: 31 x 4.5 cm x 6 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1363
Remarks:


Reel No. B 24/14

Inventory No. 34879

Title Mañjuśrīsādhana

Remarks

Author

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete but damaged

Size 31.0 x 4.5 cm

Binding Hole(s) 1, in the center-left

Folios 7

Lines per Folio 6

Foliation letters in the middle of the right-hand margin and figures in the middle of the left-hand margin on the verso

Scribe Bhikṣudharmarakṣita

Date of Copying ?

Place of Copying Mahāvihāra

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1363

Manuscript Features

Excerpts

«Beginning»

❖ namo sarvvajñāya ||

viśvakarmma(!) namaḥ ||

jagatā(!) śṛṣṭikartāraṃ  sthitisaṃhāra(kāra)kārakaṃ |

varadābhayapītāṃgī pustakākṣacaturbhujā ||

gṛhādisarvvavastūṇi(!) lakṣaṇāni pravakṣate(!) |

śubhāśubhavidhijñayā lokānāṃ hitakāmyayā ||

yathā śobhā (tathārthatvākṛtvā sācai<<va>⌠va⌡t talakṣaṇaṃ)

śilpikena <<tathā>> tathā kṛtvā gṛhādisarvvavastukaṃ ||

lakṣaṇacchobhite lakṣmir yato lakṣmīs tato jayaḥ |

tasmāt sarvvaprayatnena sapadā gṛhalakṣaṇam ||

trasarenu(!) samākhyātā (!) tatpadmaṃ raja ucyate |

trasarenuś(!) ca yo hṛṣṭau bālāgraha so (vidhāyaka) || (fol. 1v1–3)


«End»

yavekam(!) vā yavatrayam vānūnaṃ kārayed api |

avirodhena kartavyam sarvvam eva yathecchayā ||

je(!)ṣṭhāṅgulī aṣṭa yavā(!) praśastā(!) |

madhyāṅgulī sapta yavā(!) praśastā(!) |

kanīyaśī ṣaṣṭa yavā praśastā

yavāṅgulī prātarabhedataḥ syāt || śubhavarī kleśakarī śrīkarī māraṇī dhanakarī hāriṇī śubhagā dveṣanī(!) || yavasaḥ || iti aṣṭayoginyaḥ || tritayaikapañcasaptakayavahīnā sarvvamānatā śrestā(!) ||

je(!)ṣṭāṅgulībhir javaradvijānām

madhyāṅgulī bhūpatividujanānām |

kanīyaśī śudrajanāl(…….) śubhasaṃpadārthaḥ || (fol. 6v6–7r2)


«Colophon»

iti mañjuśrīsādhane pratimālakṣaṇa(!) samāptaḥ(!) || ❁ || iti saṃpūrṇaḥ(!) || śrīmatnepālasaṃvatsare | nepālābdagate lok………ekādaśyo(!) kuje dine || likhitaṃ śrīṣa || ❁ || ‥‥kṣarīmahāvihāre ṇivāsita(!) bhikṣuśrīdhrmmarakṣitena ……śubham astusarvvakālam || (fol.7r3–4)


Microfilm Details

Reel No. B 24/14

Date of Filming 23-09-1970

Exposures 11

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/DS

Date 29-11-2013

Bibliography